150+ Happy Navratri Messages in Sanskrit to Share 2025
Looking for the perfect Navratri messages in Sanskrit to share with friends and family? You're in the right place! Sanskrit, the ancient language of India, adds a sacred and traditional touch to your festive greetings. Whether you want to send blessings, invoke the divine energy of Maa Durga, or simply spread joy, a well-chosen Sanskrit shloka or message can make your wishes stand out. In this article, we’ll explore some beautiful and meaningful Navratri messages in Sanskrit that you can use to celebrate this vibrant festival. Let’s dive in and find the perfect words to light up this Navratri!
Catalogs:
- Navratri Messages in Sanskrit for Devotional Blessings
- Navratri Shlokas in Sanskrit with Meanings
- Short Sanskrit Navratri Wishes for Whatsapp Status
- Navratri Messages in Sanskrit for Family and Friends
- Navratri Wishes in Sanskrit with English Translation
- Navratri Messages in Sanskrit for Goddess Durga
- Powerful Sanskrit Quotes for Navratri Festival
- Navratri Messages in Sanskrit for Prosperity and Peace
- Shareable Navratri Blessings in Sanskrit for Loved Ones
- Sanskrit Navratri Messages for Good Health and Happiness
- Conclusion
Navratri Messages in Sanskrit for Devotional Blessings

मम हृदये भवतु केवलं भक्ति:, दुर्गे त्वं मम नयनयोः आश्रयभूता।
शरणागतः अस्मि मातः, रक्षां कुरु, भक्तिं वर्धय, पथं दर्शय।
दुर्गे! त्वदीयं नाम स्मरन्ति ये, ते न भयम् जानन्ति।
भक्तिरेव शक्ति:, श्रद्धा एव सम्पदा; दुर्गायाः कृपया सर्वं सुलभं।
नवरात्रेण मनसः शुद्धिः, आत्मनः जागरणं, हृदये प्रेम विस्तारः।
त्वमेव शक्तिः, त्वमेव ज्ञानम्, त्वमेव मोक्षस्य द्वारम्।
जय दुर्गे! त्वं करुणारूपा, भक्तजनानां रक्षिका च सर्वदा।
माँ दुर्गा यत्र पूज्यते, तत्र भवति देवता: अपि आनन्दिताः।
मातः, त्वद्भक्तिः मम प्राणः, त्वदर्चनं मम सौभाग्यम्।
भवतु मम हृदयम् मंदिरे समं, यत्र केवलं दुर्गा विराजते।
नवरात्रेण जीवनं नूतनं भवतु, यथार्थं पूर्णं च।
माता दुर्गा मम चित्ते सदा नृत्यतु, यथा गरबा रात्रिषु नृत्यन्ति जनाः।
शब्दं न आवश्यकं, यत्र भक्तिः निःशब्दं देव्या समर्प्यते।
अष्टभ्यां कराभ्यां नमः कुर्वे, दुर्गे त्वं साक्षात् देवतारूपा।
नवरात्र्याः प्रत्येकं क्षणं, भवतु आत्मसमर्पणस्य महोत्सवः।
Navratri Shlokas in Sanskrit with Meanings
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Meaning: To the Goddess who resides in all beings as power – I bow to her again and again.
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
Meaning: You are the embodiment of all auspiciousness. O Gauri Narayani, we surrender to you.
जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥
Meaning: Victory to you, O Goddess Durga! You are the fierce and benevolent protector of the world.
नमस्ते शरदेदेवे काश्मीरपुरवासिनि। त्वामहं प्रार्थये नित्यं विद्याम् बुद्धिं च देहि मे॥
Meaning: Salutations to the Autumn Goddess who resides in Kashmir. Bless me with wisdom and knowledge.
चण्डी रूपेण या देवी जगतां त्राणकारिणी। तस्यै नमो नमस्तुभ्यं शरणागतवत्सले॥
Meaning: O Goddess Chandi, the savior of the world – to you who loves her devotees, I bow.
शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥
Meaning: You uplift those in distress and remove all sorrow. Salutations to you, O Narayani!
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे। ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति॥
Meaning: O Annapurna, always full and generous, grant me knowledge and detachment.
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Meaning: To the Goddess who resides in all beings as wisdom – I offer my humble salutations.
कान्तारालपरिस्रान्तं शरणागतवच्छलम्। भक्तानामभयं कर्तुं दुर्गे त्वं शरणं गता॥
Meaning: O loving protector of the lost and tired, we take refuge in you, O Durga, giver of fearlessness.
नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भक्तानां हितार्थं रूपधारिण्यै॥
Meaning: Salutations to the Supreme Goddess, who assumes forms for the welfare of her devotees.
या देवी सर्वभूतेषु मातृरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
Meaning: To the Goddess who resides in all beings as the universal mother – our endless salutations.
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे॥
Meaning: This powerful beej mantra invokes Goddess Chamunda to destroy all negativity and fear.
त्वं दुर्गा परमेशानी त्वं लक्ष्मीः श्रीधरोधिता। त्वं ब्रह्मविद्या विद्यानाṃ त्वं मूलं धर्मसंज्ञितम्॥
Meaning: You are Durga, the supreme; you are Lakshmi, the root of all knowledge and righteousness.
कात्यायनि महामाये महायोगिन्यधीश्वरि। नन्दगोपसुतं देवि पतिं मे कुरु ते नमः॥
Meaning: O Great Goddess Katyayani, bless me with divine union and fulfillment of noble desires.
शान्तिकरं प्रसन्नं त्वां शक्तिहीनं नमाम्यहम्। भवद्भक्तिपरं देवि नित्यं रक्षामि मामकान्॥
Meaning: O ever-gracious one, I bow to you with full devotion. Protect my loved ones always.
Short Sanskrit Navratri Wishes for Whatsapp Status
शुभं नवरात्रि! दुर्गा देवीः सर्वदा रक्षतु।
नवरात्रे मंगलम् अस्तु, जीवनं समृद्धिमयम्।
जय माँ दुर्गा! भक्तिर्भवतु अनन्ता।
दीपस्य तेजसा हृदयं प्रकाशयतु।
घण्टानादेन सह हृदयं नन्दतु।
दुर्गे शक्तिस्वरूपिणि, मम जीवनं पावय।
शक्तिं ददातु दुर्गा, विजयः भवतु सर्वत्र।
नवरात्रस्य शुभकामनाः! जय चामुण्डे।
मातृशक्तेः पूजनं, आत्मशक्तेः जागरणम्।
मंगलदायिनी दुर्गा मम पथं आलोकयतु।
सर्वं दुर्गायै समर्पयामि।
सप्तशतीपाठेन शान्तिः वर्धते।
नवदुर्गा नमः। सर्वमस्तु मंगलम्।
माँ दुर्गा सर्वदुःखानि नाशयतु।
भवतु नवरात्रं शुभफलदायकम्।
Navratri Messages in Sanskrit for Family and Friends
नवरात्रे शुभेक्षणे, भवतां बन्धुसंघः प्रेमैः, सौख्यैः च पूर्णं भवतु।
माता दुर्गा भवतः कुटुम्बं शक्त्या, शान्त्या च आच्छादयतु।
सर्वे मित्राणि समेते, भक्ति-पथं संगच्छाम। जय दुर्गे!
नवरात्रस्य निनादः गृहं पावयतु, आत्मानं प्रेरयतु।
दुर्गे मातरः, मम सखीनां जीवनं प्रकाशय।
मातुः अर्चनायां, बालानां हास्यं परमं मङ्गलम् इव अस्ति।
शक्तिदायिनी दुर्गा वः परिवारस्य रक्षणं करोतु।
नवरात्रे दीपं ज्वालयाम, सद्गुणानां जागरणार्थम्।
माँ दुर्गा यथा सिंहं अधिरूढा, तथा अस्मिन् जीवनयात्रायां दृढाः भवाम।
कस्तूरी-चन्दनस्य सुगन्धिः यथा प्रसारितः, तथा दुर्गायाः कृपा भवतु सर्वत्र।
गृहस्य प्रत्येक कोणे दुर्गा सप्तशतीपाठः शान्तिं वितरतु।
नवरात्रस्य प्रत्येकं दिवसः, कुटुम्बस्नेहस्य महोत्सवः भवतु।
मित्राणां सह कथा, विजयश्रीदायिन्याः देव्याः चरितं, परम्परां सृजतु।
माँ दुर्गा यथा रुधिरचन्दनेन भूषिता, तथा भवतः जीवनं सौन्दर्येन भूषितं भवतु।
भवतः परिवारे प्रेम, भक्ति, आनन्दः चिरंजीवित्वं प्राप्नुयात्। शुभं नवरात्रि!
Navratri Wishes in Sanskrit with English Translation
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके। शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥
May the most auspicious goddess Gauri bless you with peace, purpose, and protection this Navratri.
या देवी सर्वभूतेषु मातृरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
To the divine mother who dwells within all beings—may her loving presence surround your life.
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः। स्वस्थैः स्मृता मतिमतीव शुभां ददासि॥
Remembering Durga removes all fear—may her name bring you strength and well-being this season.
जयन्ती मङ्गला काली भद्रकाली कपालिनी। दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥
Victory to Durga! May her many forms protect and uplift your spirit during these sacred nights.
नमस्ते शरदेदेवि काश्मीरपुरवासिनि। त्वामहं प्रार्थये नित्यं विद्याम् बुद्धिं च देहि मे॥
O Autumn Goddess, grant me knowledge and clarity like the golden dawn of Navratri mornings.
ओं ऐं ह्रीं क्लीं चामुण्डायै विच्चे॥
May this powerful mantra awaken divine energy in your life and destroy all negativity.
मातस्त्वं सर्वदा पायाः कुटुम्बं मे च शाश्वतम्। भवेन्नवरात्रि शुभं, देवि कृपया सह।
O Mother, protect my eternal family and bless this Navratri with your divine grace.
दीपज्योतिः परं ब्रह्म, दीपज्योतिर्जनार्दनः। दीपो हरतु मे पापं, सन्ध्यादीप नमोऽस्तु ते॥
As you light each lamp, may the divine flame burn away sorrow and illuminate your path.
नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भक्तानां हितार्थं रूपधारिण्यै॥
Salutations to the great goddess, who takes form to guide and bless her devotees.
शरणागतदीनार्तपरित्राणपरायणे। सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥
To the savior of the surrendered and the destroyer of sorrow—may she uplift your life.
नवदुर्गा रूपेण पूज्यसे त्वं नवार्चिते। जीवनं मंगलं कुरु, भक्तानां भवतां सदा॥
Worshipped in nine forms, may you, O Durga, bless your devotees with a life full of auspiciousness.
चण्डी रूपेण या देवी, संहाराय दैत्यनाशिनी। जीवनं रक्षतु नित्यं, शक्तिदायिनी नमोऽस्तु ते॥
O fierce goddess Chandi, destroyer of demons, may your protection be with us always.
नवरात्रि समये भक्तिः, ज्ञानं च मम वर्धताम्। दुर्गे त्वं मम पाथय स्वशक्त्या सह संरक्ष।
During Navratri, may my devotion and wisdom grow. O Durga, guide and protect me with your power.
त्वं दुर्गा परमेशानी, त्वं लक्ष्मीः श्रीधरोधिता। त्वं ब्रह्मविद्या धर्मस्य मूलं त्वं च स्मृता।
You are Durga, you are Lakshmi, you are knowledge and the root of righteousness—may you dwell in my heart.
शुभं करोति कल्याणं आरोग्यं धनसंपदः। शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते॥
May this divine light bring blessings of health, wealth, and the destruction of evil thoughts.
Navratri Messages in Sanskrit for Goddess Durga
माँ दुर्गायाः शक्ति: महती नदीव वहति, तस्या कृपया साहसं प्राप्नुहि।
त्वदीया कृपा सहस्रसूर्यप्रभा इव दीप्तिमती, हे मातः, रक्षां ज्ञानं च ददातु।
प्रातःकालधूम इव मन्त्राः उद्गच्छन्तु, प्रार्थनां वहन्तु, हे पापनाशिनी!
हे मातः, भक्तजनानां गीतनृत्यसमर्पणं दृष्ट्वा तव रूपं उज्ज्वलं दृश्यते।
यथा पङ्के कमलं विकासं लभते, तथैव तव कृपया वयं दुःखं अतिक्रामाम।
यत् पुष्पं तव पादयोः समर्प्यते, तत् कृतज्ञतायाः प्रतीकः; दीपो नित्यश्रद्धायाः।
तव नाम घोषः विश्वे व्याप्यते, सः आत्मनं विशुद्धं करोतु नवरात्रे।
तव त्रिशूलः महाशक्तिमान् रक्षकः अस्ति, सः अस्मान् सर्वदुःखतः पालयतु।
तव करुणा अमृतरूपेण वहति, सा अस्मान् आनन्देन पूरयतु।
नवरात्रे नवचन्द्रकलानां यथा रूपपरिवर्तनं, तथैव तव कृपया दुर्बलता शक्तौ परिवर्त्यते।
सिंहवाहिन्याः गर्जनं बलप्रदं, भीतिं नाशयतु, साहसं ददातु।
यथा यज्ञधूमात् गन्धः उद्गच्छति, तथा भक्ति: तव चरणयोः समर्प्यते।
घुघुरूणां निनादः स्वर्गसंगीतवत् — नवरात्रिनृत्यं तव प्रीत्यर्थं।
ध्यानसमये तव दिव्यं रूपं प्रकाशते, तस्मात् तव साक्षात्कारं प्रार्थयामः।
यथा तव बहुभिः हस्तैः अस्त्राणि पापं नाशयन्ति, तथैव तव आशीर्वादः विघ्नं विनाशयतु।
Powerful Sanskrit Quotes for Navratri Festival
शक्तिरूपा दुर्गा नः साहसं यशः च ददातु, सिंहनादवत् जीवनं गर्जतु।
भक्तिपूर्णं नवरात्रं सहस्रसूर्यप्रभं दीप्तिं ददाति।
नृत्यस्य तालः हृदयस्य स्पन्दः भवतु, मन्त्रः श्वासो भवतु, देवी आत्मा भवतु।
नवरात्रिः आत्मशुद्धेः कालः अस्ति, यत्र चित्तं निर्मलं भवति।
नवरात्रे दुर्गायाः कृपा सिन्धुवत् वहति, सर्वविघ्नानां नाशं करोतु।
इन्द्रस्य मयूरवत् नृत्य, ऋषीणां जपवत् प्रार्थना, देववत् आनन्दः — एषा नवरात्रिः।
यदा शक्त्यै आत्मसमर्पणं, तदा जीवनस्य रूपान्तरणं भवति।
दीपाः नवरात्रे तारकाणां प्रभया अपि अधिकं प्रकाशं कुर्वन्ति।
प्रत्येकं ढोलनादं तेजोवर्धनं, पुष्पसमर्पणं कृपावर्धनं भवतु।
नवरात्रे शुभस्य विजयः, पावनस्य स्तोत्रस्य घोषेण आचीयते।
नवरात्रवर्णाः यथा ब्रह्माण्डस्य नर्तनं — रहस्यपूर्णं, दिव्यं, तेजस्विनम्।
प्रार्थना धूपधूमवत् आकाशं गच्छतु, भक्ति स्वर्णवत् देव्याः कृपां आकर्षयतु।
सिंहवाहिनी देवी आगच्छति, सा भक्तानां शक्त्यालिङ्गनेन रक्षां करोति।
संस्कृतवाक्यानि नवरात्रे शक्तिपूर्णानि भवन्ति, विश्वशक्तेः कम्पनं यत्र लभ्यते।
नवरात्रिः कालस्य सीमां अतिक्रामति — घोषः यः युगानां भक्तिं संयोजयति।
Navratri Messages in Sanskrit for Prosperity and Peace
पूर्णचन्द्रवत् समृद्धिः नवरात्रेण जीवनं प्रकाशयतु।
शान्तिः गङ्गायाः सलिलवत् वहति, यदा हृदयं मन्त्रैः पवित्रं भवति।
यथा वसन्ते धान्यं वर्धते, तथा लक्ष्मीः भवनं समृद्ध्या पूरयतु।
पुरातनानि शब्दाः अस्मिन शुभे काले सौभाग्यं वदन्ति।
भक्तिपूर्वकं जपितं यत्र, तत्र लक्ष्मीः स्वयम् आगच्छति।
प्रभाते प्रभा यथा आशां ददाति, तथैव मन्त्राः जीवनं प्रज्वालयन्ति।
नवरात्रेण चिन्ताशून्यं चित्तं, शान्तिमयं जीवनं च लभ्यते।
समृद्धिमन्त्रेषु वर्णानाम् समता यथा, तथा भवतः जीवनं संतुलितं भवतु।
शान्तिः तु न मन्त्रे, न स्वरः, किन्तु तेषां अन्तरालं मध्ये स्थितम्।
श्रेष्ठं दानं अस्ति — इमान् शुभकामनाः प्रियजनैः सह बांधव्यम्।
पङ्के अपि कमलं विकसितं, तथैव आत्मा दुःखात् उद्धृत्य समुन्नतिः लभेत।
संस्कृतवाक्यानां कम्पनं स्वरसाम्यं सृजति, यत् च शान्तिं जनयति।
समृद्धिः छायावत् अनुगच्छतु, शान्तिः उषसि प्रभेव आगच्छतु।
यथा मन्त्राः चित्तदोषं नाशयन्ति, तथैव सुखबीजानि रोपयन्ति।
नवरात्रे दत्तानि आशीर्वादाः एव खलु अस्य कालस्य धनम्।
Shareable Navratri Blessings in Sanskrit for Loved Ones
माँ दुर्गा भवतः परिवारं सदा रक्षतु, सौख्यं समृद्धिं च ददातु।
नवरात्रे शुभेक्षणे, सर्वे बान्धवाः आरोग्यं सुखं च प्राप्नुयुः।
यत्र मित्राणि एकत्र भवन्ति, तत्र देवी स्वयं निवसति।
भवतः जीवनं दीपवत् प्रकाशयतु, दुर्गा कृपया सह।
शुभे नवरात्रे, प्रियजनानां चित्तं भक्त्या, हृदयं आनन्देन पूर्यताम्।
देव्याः आशीर्वादः यः मित्रेभ्यः समर्प्यते, सः दत्तस्य श्रेष्ठतमः फलः।
कुटुम्बाय शुभकामनाः — दुर्गा सम्पदां समुद्रः अस्तु।
सर्वे सन्तु निरामयाः, सर्वे भवन्तु सुखिनः — एषा एव मम प्रार्थना।
मित्राणां कृते नवरात्रे, हार्दं नमः सह देव्या आशीर्वादैः।
नवरात्रि यत्र श्रद्धया पूज्यते, तत्र सौख्यम् अपि संवर्ध्यते।
प्रिय बान्धवाः! शक्तिदायिन्या दुर्गायाः कृपया युक्ताः भवत।
नवदुर्गा स्वरूपेण, नूतनं जीवनम् आरभ्यताम्।
यथा दीपः तमः नाशयति, तथा एषाः शुभकामनाः दुःखं नाशयन्तु।
मित्रेभ्यः समर्पिता एता आशीर्वादाः, मङ्गलं जनयन्तु।
भवतः जीवनयात्रा दुर्गायाः कृपया मङ्गलमयी चिरंजीविनी च भवतु।
Sanskrit Navratri Messages for Good Health and Happiness
माँ दुर्गायाः कृपया आरोग्यं च आनन्दं च तव जीवनं पूरयतु।
यथा आयुर्वेदः शरीरं पावयति, तथा एते संस्कृतवाक्यानि आत्मानं सन्तोषे स्थापयन्ति।
आरोग्यम् एव धनं, नवरात्रिः च समयः यदा तदेव वाञ्छ्यते।
देव्याः शक्ति: तव देहम् आत्मानं च बलयतु।
नवरात्रे नव रात्रीणां यथा चित्तं शुद्ध्यति, तथा एते मन्त्राः हृदयं प्रशमयन्ति।
सत्यं, नवरात्रिः स्मारयति — सन्तोषः आत्मतः एव आगच्छति।
दुर्गायाः कृपा रोगनिवारकं कवचं भवतु।
भवतः दिनानि प्रभातसूर्यवत् दीप्तिमन्तः, स्वस्थाश्च सन्तु।
पङ्कात् यथा कमलं विकसितं, तथा आरोग्यं हर्षं च जीवनं आलङ्कुर्यात्।
नवरात्रिनृत्यस्य तालः यथा जीवनस्पन्दनम् — स्वस्थहृदयं तस्मात् श्रेष्ठम्।
एते संस्कृतशुभवाक्यानि औषधवत् चिन्तानां नाशं कुर्वन्तु।
भक्तौ एव सुखं, समत्वे एव आरोग्यम् — एषा नवरात्रे शिक्षया।
देव्याः दीपप्रकाशः तव जीवनमार्गं आरोग्येन प्रकाशयतु।
समाजः यदा मिलति, तदा बलं च स्नेहः च उत्पद्यते।
एते शुभसन्देशाः भवतु आरोग्यस्य सुखस्य च बीजानि।
Conclusion
As we celebrate the joyous festival of Navratri, sending heartfelt Navratri messages in Sanskrit adds a traditional touch to your greetings. Whether you're sharing blessings with family or friends, these messages beautifully capture the spirit of the occasion. And if you're looking for help crafting the perfect wishes, try using an AI Writing Tool like Tenorshare AI Writer —it's completely free with no limits, making it easy to create thoughtful messages in seconds. Wishing you a vibrant and blessed Navratri filled with joy, dance, and divine energy!
You Might Also Like
- 240+ Mexican Independence Day Messages to Celebrate Freedom
- 195+ New Month Messages for December to End the Year with Blessings
- 150+ Presidents Day Messages to Honor Leadership
- 180+ Makar Sankranti Wishes in Odia to Celebrate the Festival
- 210+ Makar Sankranti Wishes in Telugu to Spread Festive Joy
- 150+ Makar Sankranti Wishes in Sanskrit with Blessings